प्रधानमंत्री ने विश्व संस्कृत दिवस पर बधाई दी

प्रधानमंत्री श्री नरेन्द्र मोदी ने विश्व संस्कृत दिवस पर देशवासियों को बधाई दी है। उन्होंने संस्कृत को लोकप्रिय बनाने के काम से जुड़े लोगों के प्रयासों की सराहना की। उन्होंने ‘मन की बात’ कार्यक्रम से दो उदाहरण साझा किए हैं, जिनमें उन्होंने संस्कृत के महत्व और सुंदरता के बारे में विस्तार से चर्चा की है। उन्होंने युवाओं के बीच संस्कृत की बढ़ती लोकप्रियता पर भी प्रकाश डाला है।

यह भी पढ़ें :   प्रधानमंत्री 7 लोक कल्याण मार्ग पर शिवगिरि तीर्थ यात्रा की 90वीं वर्षगांठ और ब्रह्म विद्यालय की स्वर्ण जयंती के वर्ष भर चलने वाले संयुक्त समारोह के उद्घाटन में भाग लेंगे

प्रधानमंत्री ने ट्वीट किया:

“विश्वसंस्कृतदिनस्य शुभाशया:। भारते विश्वे च संस्कृतप्रचाराय कार्यं कुर्वतां सर्वेषाम् अभिनन्दनं करोमि। पूर्वतने एकस्मिन् #MannKiBaat मध्ये मया संस्कृतस्य महत्त्वं सौन्दर्यं च यत् उक्तं तत् अत्र ददामि।

गतेषु वर्षेषु युवानः संस्कृतप्रचारे अग्रेसराः सन्ति। अगस्त २०२१ #MannKiBaat मध्ये अहम् एतादृशानां प्रयत्नानां प्रशंसां कृतवान्। आशासे यत् आगामिकाले अपि अस्माकं युवानः संस्कृते रुचिं दर्शयेयुः।“

यह भी पढ़ें :   बुकिंग कार्यालय में डेबिट और क्रेडिट कार्ड से नहीं मिल रहे टिकट, यात्री हो रहे परेशान

विश्वसंस्कृतदिनस्य शुभाशया:। भारते विश्वे च संस्कृतप्रचाराय कार्यं कुर्वतां सर्वेषाम् अभिनन्दनं करोमि। पूर्वतने एकस्मिन् #MannKiBaat मध्ये मया संस्कृतस्य महत्त्वं सौन्दर्यं च यत् उक्तं तत् अत्र ददामि। pic.twitter.com/sv2MyqE09t

गतेषु वर्षेषु युवानः संस्कृतप्रचारे अग्रेसराः सन्ति। अगस्त २०२१ #MannKiBaat मध्ये अहम् एतादृशानां प्रयत्नानां प्रशंसां कृतवान्। आशासे यत् आगामिकाले अपि अस्माकं युवानः संस्कृते रुचिं दर्शयेयुः। pic.twitter.com/siwGzCCCC7

एमजी/एएम/जेके